A 469-43 Ādityahṛdaya
Manuscript culture infobox
Filmed in: A 469/43
Title: Ādityahṛdaya
Dimensions: 18 x 9.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1752
Remarks:
Reel No. 469-43
Inventory No. 826
Title Ādityahṛdayastotra
Remarks ascribed to the Bhaviṣyottarapurāṇa
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1, 3–18
Size 18.0 x 9.5 cm
Binding Hole
Folios 17
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. hṛ. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1752
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrībhāskarāya namaḥ ||
śatānīka uvāca ||
katham ādityam udyaṃtam upatiṣṭhed dvijottama ||
etan me brūhi vipreṃdra prapadye śaraṇaṃ tava || 1 ||
sumaṃtur uvāca ||
idam eva purā pṛṣṭaḥ śaṃkhacakragadādharaḥ ||
praṇamya śirasā devam arjunena mahātmanā || 2 ||
kurukṣetre mahārājanivṛtte bhārate raṇe ||
kṛṣṇanāthaṃ samāsādya prārthayitvā⟨ʼ⟩bravīd idam || 3 ||
arjuna uvāca ||
jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñānaṃ vāṅmayaṃ sacarācaraṃ 4
sūryastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 5 || (fol. 1v1–7)
End
śanno devī(!) namas tubhyaṃ jagaccakṣur namo ʼstu te ||
paṃcamāyopavedāya namaḥs(!) tubhyaṃ namo namaḥ || [1]67 ||
padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ ||
saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ || [1]68 ||
ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāṃtarasahasreṣu dāridryaṃ nopajāyate || [1]69 ||
udayagirim upetaṃ bhāskaraṃ padmahastaṃ
nikhalabhuvananetraṃ ratnaratnopa⟨ra⟩meyaṃ ||
timirakarimṛgeṃdraṃ bodhakaṃ padminīnāṃ
suravaram abhivaṃde suṃdaraṃ viśvavaṃdyam || 170 || (fols. 17v7–18r5)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayastotraṃ saṃpūrṇam || || śubham || (fol. 18r5–6)
Microfilm Details
Reel No. A 469/43
Date of Filming 27-12-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of the fols. 11v–12r; the back cover-leaf was microfilmed between fols. 17v and 18r.
Catalogued by RR
Date 10-03-2008