A 469-43 Ādityahṛdaya

Manuscript culture infobox

Filmed in: A 469/43
Title: Ādityahṛdaya
Dimensions: 18 x 9.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1752
Remarks:

Reel No. 469-43

Inventory No. 826

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1, 3–18

Size 18.0 x 9.5 cm

Binding Hole

Folios 17

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. hṛ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1752

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībhāskarāya namaḥ ||

śatānīka uvāca ||

katham ādityam udyaṃtam upatiṣṭhed dvijottama ||
etan me brūhi vipreṃdra prapadye śaraṇaṃ tava || 1 ||

sumaṃtur uvāca ||

idam eva purā pṛṣṭaḥ śaṃkhacakragadādharaḥ ||
praṇamya śirasā devam arjunena mahātmanā || 2 ||

kurukṣetre mahārājanivṛtte bhārate raṇe ||
kṛṣṇanāthaṃ samāsādya prārthayitvā⟨ʼ⟩bravīd idam || 3 ||

arjuna uvāca ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñānaṃ vāṅmayaṃ sacarācaraṃ 4

sūryastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 5 || (fol. 1v1–7)

End

śanno devī(!) namas tubhyaṃ jagaccakṣur namo ʼstu te ||
paṃcamāyopavedāya namaḥs(!) tubhyaṃ namo namaḥ || [1]67 ||

padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ ||
saptāśvarathasaṃyukto dvibhujaḥ syāt sadā raviḥ || [1]68 ||

ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāṃtarasahasreṣu dāridryaṃ nopajāyate || [1]69 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ
nikhalabhuvananetraṃ ratnaratnopa⟨ra⟩meyaṃ ||
timirakarimṛgeṃdraṃ bodhakaṃ padminīnāṃ
suravaram abhivaṃde suṃdaraṃ viśvavaṃdyam || 170 || (fols. 17v7–18r5)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayastotraṃ saṃpūrṇam ||    || śubham || (fol. 18r5–6)

Microfilm Details

Reel No. A 469/43

Date of Filming 27-12-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 11v–12r; the back cover-leaf was microfilmed between fols. 17v and 18r.

Catalogued by RR

Date 10-03-2008